aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|
मार्क 12:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastaM dhRtvA hatvA drAkSAkSEtrAd bahiH prAkSipan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তং ধৃৎৱা হৎৱা দ্ৰাক্ষাক্ষেত্ৰাদ্ বহিঃ প্ৰাক্ষিপন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তং ধৃৎৱা হৎৱা দ্রাক্ষাক্ষেত্রাদ্ বহিঃ প্রাক্ষিপন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တံ ဓၖတွာ ဟတွာ ဒြာက္ၐာက္ၐေတြာဒ် ဗဟိး ပြာက္ၐိပန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તં ધૃત્વા હત્વા દ્રાક્ષાક્ષેત્રાદ્ બહિઃ પ્રાક્ષિપન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastaM dhRtvA hatvA drAkSAkSetrAd bahiH prAkSipan| |
aparamEkaM dRSTAntaM zRNuta, kazcid gRhasthaH kSEtrE drAkSAlatA rOpayitvA taccaturdikSu vAraNIM vidhAya tanmadhyE drAkSAyantraM sthApitavAn, mAnjcanjca nirmmitavAn, tataH kRSakESu tat kSEtraM samarpya svayaM dUradEzaM jagAma|
kintu kRSIvalAH parasparaM jagaduH, ESa uttarAdhikArI, Agacchata vayamEnaM hanmastathA kRtE 'dhikArOyam asmAkaM bhaviSyati|
anEnAsau drAkSAkSEtrapatiH kiM kariSyati? sa Etya tAn kRSIvalAn saMhatya tatkSEtram anyESu kRSIvalESu samarpayiSyati|
tatastE taM kSEtrAd bahi rnipAtya jaghnustasmAt sa kSEtrapatistAn prati kiM kariSyati?