ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 12:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata; tE'dhikatarAn daNPAn prApsyanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

विधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱিধৱানাং সৰ্ৱ্ৱস্ৱং গ্ৰসিৎৱা ছলাদ্ দীৰ্ঘকালং প্ৰাৰ্থযন্তে তেভ্য উপাধ্যাযেভ্যঃ সাৱধানা ভৱত; তেঽধিকতৰান্ দণ্ডান্ প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱিধৱানাং সর্ৱ্ৱস্ৱং গ্রসিৎৱা ছলাদ্ দীর্ঘকালং প্রার্থযন্তে তেভ্য উপাধ্যাযেভ্যঃ সাৱধানা ভৱত; তেঽধিকতরান্ দণ্ডান্ প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝိဓဝါနာံ သရွွသွံ ဂြသိတွာ ဆလာဒ် ဒီရ္ဃကာလံ ပြာရ္ထယန္တေ တေဘျ ဥပါဓျာယေဘျး သာဝဓာနာ ဘဝတ; တေ'ဓိကတရာန် ဒဏ္ဍာန် ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વિધવાનાં સર્વ્વસ્વં ગ્રસિત્વા છલાદ્ દીર્ઘકાલં પ્રાર્થયન્તે તેભ્ય ઉપાધ્યાયેભ્યઃ સાવધાના ભવત; તેઽધિકતરાન્ દણ્ડાન્ પ્રાપ્સ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te'dhikatarAn daNDAn prApsyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 12:40
13 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyamEkaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNPalanjca pradakSiNIkurutha,


rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE|


aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|


lOkakRtanamaskArAn bhajanagRhE pradhAnAsanAni bhOjanakAlE pradhAnasthAnAni ca kAgkSantE;


vidhavAnAM sarvvasvaM grasitvA chalEna dIrghakAlaM prArthayantE ca tESu sAvadhAnA bhavata, tESAmugradaNPO bhaviSyati|


kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|


yatO yE janAH pracchannaM gEhAn pravizanti pApai rbhAragrastA nAnAvidhAbhilASaizcAlitA yAH kAminyO