ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 12:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathA "svaprativAsini svavat prEma kurudhvaM," ESA yA dvitIyAjnjA sA tAdRzI; EtAbhyAM dvAbhyAm AjnjAbhyAm anyA kApyAjnjA zrESThA nAsti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথা "স্ৱপ্ৰতিৱাসিনি স্ৱৱৎ প্ৰেম কুৰুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্ৰেষ্ঠা নাস্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথা "স্ৱপ্রতিৱাসিনি স্ৱৱৎ প্রেম কুরুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্রেষ্ঠা নাস্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထာ "သွပြတိဝါသိနိ သွဝတ် ပြေမ ကုရုဓွံ," ဧၐာ ယာ ဒွိတီယာဇ္ဉာ သာ တာဒၖၑီ; ဧတာဘျာံ ဒွါဘျာမ် အာဇ္ဉာဘျာမ် အနျာ ကာပျာဇ္ဉာ ၑြေၐ္ဌာ နာသ္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથા "સ્વપ્રતિવાસિનિ સ્વવત્ પ્રેમ કુરુધ્વં," એષા યા દ્વિતીયાજ્ઞા સા તાદૃશી; એતાભ્યાં દ્વાભ્યામ્ આજ્ઞાભ્યામ્ અન્યા કાપ્યાજ્ઞા શ્રેષ્ઠા નાસ્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathA "svaprativAsini svavat prema kurudhvaM," eSA yA dvitIyAjJA sA tAdRzI; etAbhyAM dvAbhyAm AjJAbhyAm anyA kApyAjJA zreSThA nAsti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 12:31
15 अन्तरसन्दर्भाः  

yUSmAn pratItarESAM yAdRzO vyavahArO yuSmAkaM priyaH, yUyaM tAn prati tAdRzAnEva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|


tadA sOdhyApakastamavadat, hE gurO satyaM bhavAn yathArthaM prOktavAn yata EkasmAd IzvarAd anyO dvitIya IzvarO nAsti;


tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru, samIpavAsini svavat prEma kuru ca|


yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH|


ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjA tasmAd asmAbhi rlabdhA|