मार्क 12:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathA "svaprativAsini svavat prEma kurudhvaM," ESA yA dvitIyAjnjA sA tAdRzI; EtAbhyAM dvAbhyAm AjnjAbhyAm anyA kApyAjnjA zrESThA nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথা "স্ৱপ্ৰতিৱাসিনি স্ৱৱৎ প্ৰেম কুৰুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্ৰেষ্ঠা নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথা "স্ৱপ্রতিৱাসিনি স্ৱৱৎ প্রেম কুরুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্রেষ্ঠা নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာ "သွပြတိဝါသိနိ သွဝတ် ပြေမ ကုရုဓွံ," ဧၐာ ယာ ဒွိတီယာဇ္ဉာ သာ တာဒၖၑီ; ဧတာဘျာံ ဒွါဘျာမ် အာဇ္ဉာဘျာမ် အနျာ ကာပျာဇ္ဉာ ၑြေၐ္ဌာ နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથા "સ્વપ્રતિવાસિનિ સ્વવત્ પ્રેમ કુરુધ્વં," એષા યા દ્વિતીયાજ્ઞા સા તાદૃશી; એતાભ્યાં દ્વાભ્યામ્ આજ્ઞાભ્યામ્ અન્યા કાપ્યાજ્ઞા શ્રેષ્ઠા નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathA "svaprativAsini svavat prema kurudhvaM," eSA yA dvitIyAjJA sA tAdRzI; etAbhyAM dvAbhyAm AjJAbhyAm anyA kApyAjJA zreSThA nAsti| |
yUSmAn pratItarESAM yAdRzO vyavahArO yuSmAkaM priyaH, yUyaM tAn prati tAdRzAnEva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|
tadA sOdhyApakastamavadat, hE gurO satyaM bhavAn yathArthaM prOktavAn yata EkasmAd IzvarAd anyO dvitIya IzvarO nAsti;
tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru, samIpavAsini svavat prEma kuru ca|
yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH|
ata IzvarE yaH prIyatE sa svIyabhrAtaryyapi prIyatAm iyam AjnjA tasmAd asmAbhi rlabdhA|