aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
मार्क 12:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনশ্চ "অহম্ ইব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূবশ্চেশ্ৱৰঃ" যামিমাং কথাং স্তম্বমধ্যে তিষ্ঠন্ ঈশ্ৱৰো মূসামৱাদীৎ মৃতানামুত্থানাৰ্থে সা কথা মূসালিখিতে পুস্তকে কিং যুষ্মাভি ৰ্নাপাঠি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনশ্চ "অহম্ ইব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূবশ্চেশ্ৱরঃ" যামিমাং কথাং স্তম্বমধ্যে তিষ্ঠন্ ঈশ্ৱরো মূসামৱাদীৎ মৃতানামুত্থানার্থে সা কথা মূসালিখিতে পুস্তকে কিং যুষ্মাভি র্নাপাঠি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနၑ္စ "အဟမ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗၑ္စေၑွရး" ယာမိမာံ ကထာံ သ္တမ္ဗမဓျေ တိၐ္ဌန် ဤၑွရော မူသာမဝါဒီတ် မၖတာနာမုတ္ထာနာရ္ထေ သာ ကထာ မူသာလိခိတေ ပုသ္တကေ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનશ્ચ "અહમ્ ઇબ્રાહીમ ઈશ્વર ઇસ્હાક ઈશ્વરો યાકૂબશ્ચેશ્વરઃ" યામિમાં કથાં સ્તમ્બમધ્યે તિષ્ઠન્ ઈશ્વરો મૂસામવાદીત્ મૃતાનામુત્થાનાર્થે સા કથા મૂસાલિખિતે પુસ્તકે કિં યુષ્માભિ ર્નાપાઠિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punazca "aham ibrAhIma Izvara ishAka Izvaro yAkUbazcezvaraH" yAmimAM kathAM stambamadhye tiSThan Izvaro mUsAmavAdIt mRtAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuSmAbhi rnApAThi? |
aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
mRtalOkAnAmutthAnaM sati tE na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti|
adhikantu mUsAH stambOpAkhyAnE paramEzvara IbrAhIma Izvara ishAka IzvarO yAkUbazcEzvara ityuktvA mRtAnAM zmazAnAd utthAnasya pramANaM lilEkha|
tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|
IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?