utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|
मार्क 12:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mRtalOkAnAmutthAnaM sati tE na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মৃতলোকানামুত্থানং সতি তে ন ৱিৱহন্তি ৱাগ্দত্তা অপি ন ভৱন্তি, কিন্তু স্ৱৰ্গীযদূতানাং সদৃশা ভৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মৃতলোকানামুত্থানং সতি তে ন ৱিৱহন্তি ৱাগ্দত্তা অপি ন ভৱন্তি, কিন্তু স্ৱর্গীযদূতানাং সদৃশা ভৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မၖတလောကာနာမုတ္ထာနံ သတိ တေ န ဝိဝဟန္တိ ဝါဂ္ဒတ္တာ အပိ န ဘဝန္တိ, ကိန္တု သွရ္ဂီယဒူတာနာံ သဒၖၑာ ဘဝန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મૃતલોકાનામુત્થાનં સતિ તે ન વિવહન્તિ વાગ્દત્તા અપિ ન ભવન્તિ, કિન્તુ સ્વર્ગીયદૂતાનાં સદૃશા ભવન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mRtalokAnAmutthAnaM sati te na vivahanti vAgdattA api na bhavanti, kintu svargIyadUtAnAM sadRzA bhavanti| |
utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|
punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?
hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|