tatO dvitIyO bhrAtA tAM striyamagRhaNat kintu sOpi niHsantatiH san amriyata; atha tRtIyOpi bhrAtA tAdRzObhavat|
मार्क 12:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM saptaiva bhrAtarastAM striyaM gRhItvA niHsantAnAH santO'mriyanta, sarvvazESE sApi strI mriyatE sma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं सप्तैव भ्रातरस्तां स्त्रियं गृहीत्वा निःसन्तानाः सन्तोऽम्रियन्त, सर्व्वशेषे सापि स्त्री म्रियते स्म। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং সপ্তৈৱ ভ্ৰাতৰস্তাং স্ত্ৰিযং গৃহীৎৱা নিঃসন্তানাঃ সন্তোঽম্ৰিযন্ত, সৰ্ৱ্ৱশেষে সাপি স্ত্ৰী ম্ৰিযতে স্ম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং সপ্তৈৱ ভ্রাতরস্তাং স্ত্রিযং গৃহীৎৱা নিঃসন্তানাঃ সন্তোঽম্রিযন্ত, সর্ৱ্ৱশেষে সাপি স্ত্রী ম্রিযতে স্ম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သပ္တဲဝ ဘြာတရသ္တာံ သ္တြိယံ ဂၖဟီတွာ နိးသန္တာနား သန္တော'မြိယန္တ, သရွွၑေၐေ သာပိ သ္တြီ မြိယတေ သ္မ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સપ્તૈવ ભ્રાતરસ્તાં સ્ત્રિયં ગૃહીત્વા નિઃસન્તાનાઃ સન્તોઽમ્રિયન્ત, સર્વ્વશેષે સાપિ સ્ત્રી મ્રિયતે સ્મ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM saptaiva bhrAtarastAM striyaM gRhItvA niHsantAnAH santo'mriyanta, sarvvazeSe sApi strI mriyate sma| |
tatO dvitIyO bhrAtA tAM striyamagRhaNat kintu sOpi niHsantatiH san amriyata; atha tRtIyOpi bhrAtA tAdRzObhavat|
atha mRtAnAmutthAnakAlE yadA ta utthAsyanti tadA tESAM kasya bhAryyA sA bhaviSyati? yatastE saptaiva tAM vyavahan|