tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|
मार्क 11:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে পৰস্পৰং ৱিৱেক্তুং প্ৰাৰেভিৰে, তদ্ ঈশ্ৱৰাদ্ বভূৱেতি চেদ্ ৱদামস্তৰ্হি কুতস্তং ন প্ৰত্যৈত? কথমেতাং কথযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে পরস্পরং ৱিৱেক্তুং প্রারেভিরে, তদ্ ঈশ্ৱরাদ্ বভূৱেতি চেদ্ ৱদামস্তর্হি কুতস্তং ন প্রত্যৈত? কথমেতাং কথযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပရသ္ပရံ ဝိဝေက္တုံ ပြာရေဘိရေ, တဒ် ဤၑွရာဒ် ဗဘူဝေတိ စေဒ် ဝဒါမသ္တရှိ ကုတသ္တံ န ပြတျဲတ? ကထမေတာံ ကထယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પરસ્પરં વિવેક્તું પ્રારેભિરે, તદ્ ઈશ્વરાદ્ બભૂવેતિ ચેદ્ વદામસ્તર્હિ કુતસ્તં ન પ્રત્યૈત? કથમેતાં કથયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te parasparaM vivektuM prArebhire, tad IzvarAd babhUveti ced vadAmastarhi kutastaM na pratyaita? kathametAM kathayiSyati| |
tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|
mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|
tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|