ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 11:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে পৰস্পৰং ৱিৱেক্তুং প্ৰাৰেভিৰে, তদ্ ঈশ্ৱৰাদ্ বভূৱেতি চেদ্ ৱদামস্তৰ্হি কুতস্তং ন প্ৰত্যৈত? কথমেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে পরস্পরং ৱিৱেক্তুং প্রারেভিরে, তদ্ ঈশ্ৱরাদ্ বভূৱেতি চেদ্ ৱদামস্তর্হি কুতস্তং ন প্রত্যৈত? কথমেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ ပရသ္ပရံ ဝိဝေက္တုံ ပြာရေဘိရေ, တဒ် ဤၑွရာဒ် ဗဘူဝေတိ စေဒ် ဝဒါမသ္တရှိ ကုတသ္တံ န ပြတျဲတ? ကထမေတာံ ကထယိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે પરસ્પરં વિવેક્તું પ્રારેભિરે, તદ્ ઈશ્વરાદ્ બભૂવેતિ ચેદ્ વદામસ્તર્હિ કુતસ્તં ન પ્રત્યૈત? કથમેતાં કથયિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te parasparaM vivektuM prArebhire, tad IzvarAd babhUveti ced vadAmastarhi kutastaM na pratyaita? kathametAM kathayiSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 11:31
11 अन्तरसन्दर्भाः  

tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|


yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|


mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|


tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


yizuM gacchantaM vilOkya gaditavAn, Izvarasya mESazAvakaM pazyataM|