ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 11:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

योहनो मज्जनम् ईश्वरात् जातं किं मानवात्? तन्मह्यं कथयत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যোহনো মজ্জনম্ ঈশ্ৱৰাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যোহনো মজ্জনম্ ঈশ্ৱরাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယောဟနော မဇ္ဇနမ် ဤၑွရာတ် ဇာတံ ကိံ မာနဝါတ်? တန္မဟျံ ကထယတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યોહનો મજ્જનમ્ ઈશ્વરાત્ જાતં કિં માનવાત્? તન્મહ્યં કથયત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yohano majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 11:30
10 अन्तरसन्दर्भाः  

tatO yIzuH pratigaditavAn ahamapi yuSmAn EkakathAM pRcchAmi, yadi yUyaM tasyA uttaraM kurutha, tarhi kayAjnjayAhaM karmmANyEtAni karOmi tad yuSmabhyaM kathayiSyAmi|


tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|


kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|


adhunA vadAmi, yUyam EtAn manuSyAn prati kimapi na kRtvA kSAntA bhavata, yata ESa sagkalpa Etat karmma ca yadi manuSyAdabhavat tarhi viphalaM bhaviSyati|