tatO yIzuH pratigaditavAn ahamapi yuSmAn EkakathAM pRcchAmi, yadi yUyaM tasyA uttaraM kurutha, tarhi kayAjnjayAhaM karmmANyEtAni karOmi tad yuSmabhyaM kathayiSyAmi|
मार्क 11:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari योहनो मज्जनम् ईश्वरात् जातं किं मानवात्? तन्मह्यं कथयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোহনো মজ্জনম্ ঈশ্ৱৰাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোহনো মজ্জনম্ ঈশ্ৱরাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဟနော မဇ္ဇနမ် ဤၑွရာတ် ဇာတံ ကိံ မာနဝါတ်? တန္မဟျံ ကထယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોહનો મજ્જનમ્ ઈશ્વરાત્ જાતં કિં માનવાત્? તન્મહ્યં કથયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yohano majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata| |
tatO yIzuH pratigaditavAn ahamapi yuSmAn EkakathAM pRcchAmi, yadi yUyaM tasyA uttaraM kurutha, tarhi kayAjnjayAhaM karmmANyEtAni karOmi tad yuSmabhyaM kathayiSyAmi|
tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|
kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|
adhunA vadAmi, yUyam EtAn manuSyAn prati kimapi na kRtvA kSAntA bhavata, yata ESa sagkalpa Etat karmma ca yadi manuSyAdabhavat tarhi viphalaM bhaviSyati|