मार्क 11:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAnjcazca tadantikamEtya kathAmimAM papracchuH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं ते पुन र्यिरूशालमं प्रविविशुः, यीशु र्यदा मध्येमन्दिरम् इतस्ततो गच्छति, तदानीं प्रधानयाजका उपाध्यायाः प्राञ्चश्च तदन्तिकमेत्य कथामिमां पप्रच्छुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং তে পুন ৰ্যিৰূশালমং প্ৰৱিৱিশুঃ, যীশু ৰ্যদা মধ্যেমন্দিৰম্ ইতস্ততো গচ্ছতি, তদানীং প্ৰধানযাজকা উপাধ্যাযাঃ প্ৰাঞ্চশ্চ তদন্তিকমেত্য কথামিমাং পপ্ৰচ্ছুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং তে পুন র্যিরূশালমং প্রৱিৱিশুঃ, যীশু র্যদা মধ্যেমন্দিরম্ ইতস্ততো গচ্ছতি, তদানীং প্রধানযাজকা উপাধ্যাযাঃ প্রাঞ্চশ্চ তদন্তিকমেত্য কথামিমাং পপ্রচ্ছুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ တေ ပုန ရျိရူၑာလမံ ပြဝိဝိၑုး, ယီၑု ရျဒါ မဓျေမန္ဒိရမ် ဣတသ္တတော ဂစ္ဆတိ, တဒါနီံ ပြဓာနယာဇကာ ဥပါဓျာယား ပြာဉ္စၑ္စ တဒန္တိကမေတျ ကထာမိမာံ ပပြစ္ဆုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં તે પુન ર્યિરૂશાલમં પ્રવિવિશુઃ, યીશુ ર્યદા મધ્યેમન્દિરમ્ ઇતસ્તતો ગચ્છતિ, તદાનીં પ્રધાનયાજકા ઉપાધ્યાયાઃ પ્રાઞ્ચશ્ચ તદન્તિકમેત્ય કથામિમાં પપ્રચ્છુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM te puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyemandiram itastato gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAJcazca tadantikametya kathAmimAM papracchuH, |
tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;
san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|