ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 11:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atO hEtOrahaM yuSmAn vacmi, prArthanAkAlE yadyadAkAMkSiSyadhvE tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতো হেতোৰহং যুষ্মান্ ৱচ্মি, প্ৰাৰ্থনাকালে যদ্যদাকাংক্ষিষ্যধ্ৱে তত্তদৱশ্যং প্ৰাপ্স্যথ, ইত্থং ৱিশ্ৱসিত, ততঃ প্ৰাপ্স্যথ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতো হেতোরহং যুষ্মান্ ৱচ্মি, প্রার্থনাকালে যদ্যদাকাংক্ষিষ্যধ্ৱে তত্তদৱশ্যং প্রাপ্স্যথ, ইত্থং ৱিশ্ৱসিত, ততঃ প্রাপ্স্যথ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတော ဟေတောရဟံ ယုၐ္မာန် ဝစ္မိ, ပြာရ္ထနာကာလေ ယဒျဒါကာံက္ၐိၐျဓွေ တတ္တဒဝၑျံ ပြာပ္သျထ, ဣတ္ထံ ဝိၑွသိတ, တတး ပြာပ္သျထ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતો હેતોરહં યુષ્માન્ વચ્મિ, પ્રાર્થનાકાલે યદ્યદાકાંક્ષિષ્યધ્વે તત્તદવશ્યં પ્રાપ્સ્યથ, ઇત્થં વિશ્વસિત, તતઃ પ્રાપ્સ્યથ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ato hetorahaM yuSmAn vacmi, prArthanAkAle yadyadAkAMkSiSyadhve tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 11:24
14 अन्तरसन्दर्भाः  

punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadi dvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mama svargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|


tathA vizvasya prArthya yuSmAbhi ryad yAciSyatE, tadEva prApsyatE|


aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|


yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|


yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|