yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,
मार्क 11:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইমাং ৱাণীং শ্ৰুৎৱাধ্যাপকাঃ প্ৰধানযাজকাশ্চ তং যথা নাশযিতুং শক্নুৱন্তি তথোेপাযং মৃগযামাসুঃ, কিন্তু তস্যোপদেশাৎ সৰ্ৱ্ৱে লোকা ৱিস্মযং গতা অতস্তে তস্মাদ্ বিভ্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইমাং ৱাণীং শ্রুৎৱাধ্যাপকাঃ প্রধানযাজকাশ্চ তং যথা নাশযিতুং শক্নুৱন্তি তথোेপাযং মৃগযামাসুঃ, কিন্তু তস্যোপদেশাৎ সর্ৱ্ৱে লোকা ৱিস্মযং গতা অতস্তে তস্মাদ্ বিভ্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣမာံ ဝါဏီံ ၑြုတွာဓျာပကား ပြဓာနယာဇကာၑ္စ တံ ယထာ နာၑယိတုံ ၑက္နုဝန္တိ တထောेပါယံ မၖဂယာမာသုး, ကိန္တု တသျောပဒေၑာတ် သရွွေ လောကာ ဝိသ္မယံ ဂတာ အတသ္တေ တသ္မာဒ် ဗိဘျုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇમાં વાણીં શ્રુત્વાધ્યાપકાઃ પ્રધાનયાજકાશ્ચ તં યથા નાશયિતું શક્નુવન્તિ તથોेપાયં મૃગયામાસુઃ, કિન્તુ તસ્યોપદેશાત્ સર્વ્વે લોકા વિસ્મયં ગતા અતસ્તે તસ્માદ્ બિભ્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathoेpAyaM mRgayAmAsuH, kintu tasyopadezAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH| |
yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,
tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|
mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|
tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|
yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|
pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;
sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|
tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?
tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|
mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|