adyArabhya kOpi mAnavastvattaH phalaM na bhunjjIta; imAM kathAM tasya ziSyAH zuzruvuH|
मार्क 11:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং তেষু যিৰূশালমমাযাতেষু যীশু ৰ্মন্দিৰং গৎৱা তত্ৰস্থানাং বণিজাং মুদ্ৰাসনানি পাৰাৱতৱিক্ৰেতৃণাম্ আসনানি চ ন্যুব্জযাঞ্চকাৰ সৰ্ৱ্ৱান্ ক্ৰেতৃন্ ৱিক্ৰেতৃংশ্চ বহিশ্চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং তেষু যিরূশালমমাযাতেষু যীশু র্মন্দিরং গৎৱা তত্রস্থানাং বণিজাং মুদ্রাসনানি পারাৱতৱিক্রেতৃণাম্ আসনানি চ ন্যুব্জযাঞ্চকার সর্ৱ্ৱান্ ক্রেতৃন্ ৱিক্রেতৃংশ্চ বহিশ্চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ တေၐု ယိရူၑာလမမာယာတေၐု ယီၑု ရ္မန္ဒိရံ ဂတွာ တတြသ္ထာနာံ ဗဏိဇာံ မုဒြာသနာနိ ပါရာဝတဝိကြေတၖဏာမ် အာသနာနိ စ နျုဗ္ဇယာဉ္စကာရ သရွွာန် ကြေတၖန် ဝိကြေတၖံၑ္စ ဗဟိၑ္စကာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં તેષુ યિરૂશાલમમાયાતેષુ યીશુ ર્મન્દિરં ગત્વા તત્રસ્થાનાં બણિજાં મુદ્રાસનાનિ પારાવતવિક્રેતૃણામ્ આસનાનિ ચ ન્યુબ્જયાઞ્ચકાર સર્વ્વાન્ ક્રેતૃન્ વિક્રેતૃંશ્ચ બહિશ્ચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM teSu yirUzAlamamAyAteSu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikretRNAm AsanAni ca nyubjayAJcakAra sarvvAn kretRn vikretRMzca bahizcakAra| |
adyArabhya kOpi mAnavastvattaH phalaM na bhunjjIta; imAM kathAM tasya ziSyAH zuzruvuH|