agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|
मार्क 11:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathAsmAkamaM pUrvvapuruSasya dAyUdO yadrAjyaM paramEzvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAyE svargE Izvarasya jayO bhavEt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथास्माकमं पूर्व्वपुरुषस्य दायूदो यद्राज्यं परमेश्वरनाम्नायाति तदपि धन्यं, सर्व्वस्मादुच्छ्राये स्वर्गे ईश्वरस्य जयो भवेत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাস্মাকমং পূৰ্ৱ্ৱপুৰুষস্য দাযূদো যদ্ৰাজ্যং পৰমেশ্ৱৰনাম্নাযাতি তদপি ধন্যং, সৰ্ৱ্ৱস্মাদুচ্ছ্ৰাযে স্ৱৰ্গে ঈশ্ৱৰস্য জযো ভৱেৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাস্মাকমং পূর্ৱ্ৱপুরুষস্য দাযূদো যদ্রাজ্যং পরমেশ্ৱরনাম্নাযাতি তদপি ধন্যং, সর্ৱ্ৱস্মাদুচ্ছ্রাযে স্ৱর্গে ঈশ্ৱরস্য জযো ভৱেৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာသ္မာကမံ ပူရွွပုရုၐသျ ဒါယူဒေါ ယဒြာဇျံ ပရမေၑွရနာမ္နာယာတိ တဒပိ ဓနျံ, သရွွသ္မာဒုစ္ဆြာယေ သွရ္ဂေ ဤၑွရသျ ဇယော ဘဝေတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાસ્માકમં પૂર્વ્વપુરુષસ્ય દાયૂદો યદ્રાજ્યં પરમેશ્વરનામ્નાયાતિ તદપિ ધન્યં, સર્વ્વસ્માદુચ્છ્રાયે સ્વર્ગે ઈશ્વરસ્ય જયો ભવેત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathAsmAkamaM pUrvvapuruSasya dAyUdo yadrAjyaM paramezvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAye svarge Izvarasya jayo bhavet| |
agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|
kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|
sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||