tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESO vidhirnAsIt|
मार्क 10:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddhEtO rmUsA nidEzamimam alikhat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुः प्रत्युवाच, युष्माकं मनसां काठिन्याद्धेतो र्मूसा निदेशमिमम् अलिखत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুঃ প্ৰত্যুৱাচ, যুষ্মাকং মনসাং কাঠিন্যাদ্ধেতো ৰ্মূসা নিদেশমিমম্ অলিখৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুঃ প্রত্যুৱাচ, যুষ্মাকং মনসাং কাঠিন্যাদ্ধেতো র্মূসা নিদেশমিমম্ অলিখৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုး ပြတျုဝါစ, ယုၐ္မာကံ မနသာံ ကာဌိနျာဒ္ဓေတော ရ္မူသာ နိဒေၑမိမမ် အလိခတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુઃ પ્રત્યુવાચ, યુષ્માકં મનસાં કાઠિન્યાદ્ધેતો ર્મૂસા નિદેશમિમમ્ અલિખત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddheto rmUsA nidezamimam alikhat| |
tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd ESO vidhirnAsIt|
hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|