itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
मार्क 10:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAM tathAnEkESAM paritrANasya mUlyarUpasvaprANaM dAtunjcAgataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো মনুষ্যপুত্ৰঃ সেৱ্যো ভৱিতুং নাগতঃ সেৱাং কৰ্ত্তাং তথানেকেষাং পৰিত্ৰাণস্য মূল্যৰূপস্ৱপ্ৰাণং দাতুঞ্চাগতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো মনুষ্যপুত্রঃ সেৱ্যো ভৱিতুং নাগতঃ সেৱাং কর্ত্তাং তথানেকেষাং পরিত্রাণস্য মূল্যরূপস্ৱপ্রাণং দাতুঞ্চাগতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော မနုၐျပုတြး သေဝျော ဘဝိတုံ နာဂတး သေဝါံ ကရ္တ္တာံ တထာနေကေၐာံ ပရိတြာဏသျ မူလျရူပသွပြာဏံ ဒါတုဉ္စာဂတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો મનુષ્યપુત્રઃ સેવ્યો ભવિતું નાગતઃ સેવાં કર્ત્તાં તથાનેકેષાં પરિત્રાણસ્ય મૂલ્યરૂપસ્વપ્રાણં દાતુઞ્ચાગતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato manuSyaputraH sevyo bhavituM nAgataH sevAM karttAM tathAnekeSAM paritrANasya mUlyarUpasvaprANaM dAtuJcAgataH| |
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|
yadyahaM prabhu rguruzca san yuSmAkaM pAdAn prakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanam ucitam|
yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|
yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|
khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"
yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|
niSkalagkanirmmalamESazAvakasyEva khrISTasya bahumUlyEna rudhirENa muktiM prAptavanta iti jAnItha|