ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAkaM yO mahAn bhavitumicchati sa sarvvESAM kigkarO bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাকং যো মহান্ ভৱিতুমিচ্ছতি স সৰ্ৱ্ৱেষাং কিঙ্কৰো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাকং যো মহান্ ভৱিতুমিচ্ছতি স সর্ৱ্ৱেষাং কিঙ্করো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာကံ ယော မဟာန် ဘဝိတုမိစ္ဆတိ သ သရွွေၐာံ ကိင်္ကရော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માકં યો મહાન્ ભવિતુમિચ્છતિ સ સર્વ્વેષાં કિઙ્કરો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAkaM yo mahAn bhavitumicchati sa sarvveSAM kiGkaro bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:44
5 अन्तरसन्दर्भाः  

aparaM kEnacit tvayA sArdhdaM vivAdaM kRtvA tava paridhEyavasanE jighRtitE tasmAyuttarIyavasanamapi dEhi|


kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaM madhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakO bhaviSyati,


yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAM tathAnEkESAM paritrANasya mUlyarUpasvaprANaM dAtunjcAgataH|


tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu|