kintu yIzuH svasamIpaM tAnAhUya jagAda, anyadEzIyalOkAnAM narapatayastAn adhikurvvanti, yE tu mahAntastE tAn zAsati, iti yUyaM jAnItha|
मार्क 10:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yIzustAn samAhUya babhASE, anyadEzIyAnAM rAjatvaM yE kurvvanti tE tESAmEva prabhutvaM kurvvanti, tathA yE mahAlOkAstE tESAm adhipatitvaM kurvvantIti yUyaM jAnItha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যীশুস্তান্ সমাহূয বভাষে, অন্যদেশীযানাং ৰাজৎৱং যে কুৰ্ৱ্ৱন্তি তে তেষামেৱ প্ৰভুৎৱং কুৰ্ৱ্ৱন্তি, তথা যে মহালোকাস্তে তেষাম্ অধিপতিৎৱং কুৰ্ৱ্ৱন্তীতি যূযং জানীথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যীশুস্তান্ সমাহূয বভাষে, অন্যদেশীযানাং রাজৎৱং যে কুর্ৱ্ৱন্তি তে তেষামেৱ প্রভুৎৱং কুর্ৱ্ৱন্তি, তথা যে মহালোকাস্তে তেষাম্ অধিপতিৎৱং কুর্ৱ্ৱন্তীতি যূযং জানীথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယီၑုသ္တာန် သမာဟူယ ဗဘာၐေ, အနျဒေၑီယာနာံ ရာဇတွံ ယေ ကုရွွန္တိ တေ တေၐာမေဝ ပြဘုတွံ ကုရွွန္တိ, တထာ ယေ မဟာလောကာသ္တေ တေၐာမ် အဓိပတိတွံ ကုရွွန္တီတိ ယူယံ ဇာနီထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યીશુસ્તાન્ સમાહૂય બભાષે, અન્યદેશીયાનાં રાજત્વં યે કુર્વ્વન્તિ તે તેષામેવ પ્રભુત્વં કુર્વ્વન્તિ, તથા યે મહાલોકાસ્તે તેષામ્ અધિપતિત્વં કુર્વ્વન્તીતિ યૂયં જાનીથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yIzustAn samAhUya babhASe, anyadezIyAnAM rAjatvaM ye kurvvanti te teSAmeva prabhutvaM kurvvanti, tathA ye mahAlokAste teSAm adhipatitvaM kurvvantIti yUyaM jAnItha| |
kintu yIzuH svasamIpaM tAnAhUya jagAda, anyadEzIyalOkAnAM narapatayastAn adhikurvvanti, yE tu mahAntastE tAn zAsati, iti yUyaM jAnItha|
kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaM madhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakO bhaviSyati,
asmAt kAraNAt sOvadat, anyadEzIyAnAM rAjAnaH prajAnAmupari prabhutvaM kurvvanti dAruNazAsanaM kRtvApi tE bhUpatitvEna vikhyAtA bhavanti ca|
aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|