anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
मार्क 10:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যত ৱযং যিৰূশালম্পুৰং যামঃ, তত্ৰ মনুষ্যপুত্ৰঃ প্ৰধানযাজকানাম্ উপাধ্যাযানাঞ্চ কৰেষু সমৰ্পযিষ্যতে; তে চ ৱধদণ্ডাজ্ঞাং দাপযিৎৱা পৰদেশীযানাং কৰেষু তং সমৰ্পযিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যত ৱযং যিরূশালম্পুরং যামঃ, তত্র মনুষ্যপুত্রঃ প্রধানযাজকানাম্ উপাধ্যাযানাঞ্চ করেষু সমর্পযিষ্যতে; তে চ ৱধদণ্ডাজ্ঞাং দাপযিৎৱা পরদেশীযানাং করেষু তং সমর্পযিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျတ ဝယံ ယိရူၑာလမ္ပုရံ ယာမး, တတြ မနုၐျပုတြး ပြဓာနယာဇကာနာမ် ဥပါဓျာယာနာဉ္စ ကရေၐု သမရ္ပယိၐျတေ; တေ စ ဝဓဒဏ္ဍာဇ္ဉာံ ဒါပယိတွာ ပရဒေၑီယာနာံ ကရေၐု တံ သမရ္ပယိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યત વયં યિરૂશાલમ્પુરં યામઃ, તત્ર મનુષ્યપુત્રઃ પ્રધાનયાજકાનામ્ ઉપાધ્યાયાનાઞ્ચ કરેષુ સમર્પયિષ્યતે; તે ચ વધદણ્ડાજ્ઞાં દાપયિત્વા પરદેશીયાનાં કરેષુ તં સમર્પયિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAJca kareSu samarpayiSyate; te ca vadhadaNDAjJAM dApayitvA paradezIyAnAM kareSu taM samarpayiSyanti| |
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
kimasmAkaM sAkSibhiH prayOjanam? IzvaranindAvAkyaM yuSmAbhirazrAvi kiM vicArayatha? tadAnIM sarvvE jagadurayaM nidhanadaNPamarhati|
atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|
manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|
tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|
aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|
sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|
tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|
tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|
yirUzAlamnivAsinastESAm adhipatayazca tasya yIzOH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhEna tAH kathAH saphalA akurvvan|
pazyata sAmpratam AtmanAkRSTaH san yirUzAlamnagarE yAtrAM karOmi, tatra mAmprati yadyad ghaTiSyatE tAnyahaM na jAnAmi;
aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|