मार्क 10:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvagrIyA anEkE lOkAH zESAH, zESIyA anEkE lOkAzcAgrA bhaviSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्वग्रीया अनेके लोकाः शेषाः, शेषीया अनेके लोकाश्चाग्रा भविष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱগ্ৰীযা অনেকে লোকাঃ শেষাঃ, শেষীযা অনেকে লোকাশ্চাগ্ৰা ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱগ্রীযা অনেকে লোকাঃ শেষাঃ, শেষীযা অনেকে লোকাশ্চাগ্রা ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွဂြီယာ အနေကေ လောကား ၑေၐား, ၑေၐီယာ အနေကေ လောကာၑ္စာဂြာ ဘဝိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વગ્રીયા અનેકે લોકાઃ શેષાઃ, શેષીયા અનેકે લોકાશ્ચાગ્રા ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvagrIyA aneke lokAH zeSAH, zeSIyA aneke lokAzcAgrA bhaviSyanti| |
ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|
EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|