tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?
मार्क 10:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa pratyavAdIt, atra kAryyE mUsA yuSmAn prati kimAjnjApayat? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स प्रत्यवादीत्, अत्र कार्य्ये मूसा युष्मान् प्रति किमाज्ञापयत्? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স প্ৰত্যৱাদীৎ, অত্ৰ কাৰ্য্যে মূসা যুষ্মান্ প্ৰতি কিমাজ্ঞাপযৎ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স প্রত্যৱাদীৎ, অত্র কার্য্যে মূসা যুষ্মান্ প্রতি কিমাজ্ঞাপযৎ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ပြတျဝါဒီတ်, အတြ ကာရျျေ မူသာ ယုၐ္မာန် ပြတိ ကိမာဇ္ဉာပယတ်? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ પ્રત્યવાદીત્, અત્ર કાર્ય્યે મૂસા યુષ્માન્ પ્રતિ કિમાજ્ઞાપયત્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa pratyavAdIt, atra kAryye mUsA yuSmAn prati kimAjJApayat? |
tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?
anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?
dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|