ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzustAn vilOkya babhASE, tan narasyAsAdhyaM kintu nEzvarasya, yatO hEtOrIzvarasya sarvvaM sAdhyam|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুস্তান্ ৱিলোক্য বভাষে, তন্ নৰস্যাসাধ্যং কিন্তু নেশ্ৱৰস্য, যতো হেতোৰীশ্ৱৰস্য সৰ্ৱ্ৱং সাধ্যম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুস্তান্ ৱিলোক্য বভাষে, তন্ নরস্যাসাধ্যং কিন্তু নেশ্ৱরস্য, যতো হেতোরীশ্ৱরস্য সর্ৱ্ৱং সাধ্যম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုသ္တာန် ဝိလောကျ ဗဘာၐေ, တန် နရသျာသာဓျံ ကိန္တု နေၑွရသျ, ယတော ဟေတောရီၑွရသျ သရွွံ သာဓျမ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુસ્તાન્ વિલોક્ય બભાષે, તન્ નરસ્યાસાધ્યં કિન્તુ નેશ્વરસ્ય, યતો હેતોરીશ્વરસ્ય સર્વ્વં સાધ્યમ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzustAn vilokya babhASe, tan narasyAsAdhyaM kintu nezvarasya, yato hetorIzvarasya sarvvaM sAdhyam|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:27
15 अन्तरसन्दर्भाः  

tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|


tadA ziSyA atIva vismitAH parasparaM prOcuH, tarhi kaH paritrANaM prAptuM zaknOti?


sa uktavAn, yan mAnuSENAzakyaM tad IzvarENa zakyaM|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|


yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE|


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|