ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNO duHkhitazca san jagAma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তস্য বহুসম্পদ্ৱিদ্যমানৎৱাৎ স ইমাং কথামাকৰ্ণ্য ৱিষণো দুঃখিতশ্চ সন্ জগাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তস্য বহুসম্পদ্ৱিদ্যমানৎৱাৎ স ইমাং কথামাকর্ণ্য ৱিষণো দুঃখিতশ্চ সন্ জগাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တသျ ဗဟုသမ္ပဒွိဒျမာနတွာတ် သ ဣမာံ ကထာမာကရ္ဏျ ဝိၐဏော ဒုးခိတၑ္စ သန် ဇဂါမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તસ્ય બહુસમ્પદ્વિદ્યમાનત્વાત્ સ ઇમાં કથામાકર્ણ્ય વિષણો દુઃખિતશ્ચ સન્ જગામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNo duHkhitazca san jagAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:22
20 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|


EtAM vAcaM zrutvA sa yuvA svIyabahusampattE rviSaNaH san calitavAn|


tatO yIzOH parakarEvvarpayitA yihUdAstatprANAdaNPAjnjAM viditvA santaptamanAH pradhAnayAjakalOkaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,


tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|


atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAm IzvararAjyapravEzaH kIdRg duSkaraH|


yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|


anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|


kintvEtAM kathAM zrutvA sOdhipatiH zuzOca, yatastasya bahudhanamAsIt|


sa IzvarIyaH zOkaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuM sAdhayati|


vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|