aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
मार्क 10:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNO duHkhitazca san jagAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তস্য বহুসম্পদ্ৱিদ্যমানৎৱাৎ স ইমাং কথামাকৰ্ণ্য ৱিষণো দুঃখিতশ্চ সন্ জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তস্য বহুসম্পদ্ৱিদ্যমানৎৱাৎ স ইমাং কথামাকর্ণ্য ৱিষণো দুঃখিতশ্চ সন্ জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တသျ ဗဟုသမ္ပဒွိဒျမာနတွာတ် သ ဣမာံ ကထာမာကရ္ဏျ ဝိၐဏော ဒုးခိတၑ္စ သန် ဇဂါမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તસ્ય બહુસમ્પદ્વિદ્યમાનત્વાત્ સ ઇમાં કથામાકર્ણ્ય વિષણો દુઃખિતશ્ચ સન્ જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNo duHkhitazca san jagAma| |
aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
tatO yIzOH parakarEvvarpayitA yihUdAstatprANAdaNPAjnjAM viditvA santaptamanAH pradhAnayAjakalOkaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,
tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|
atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAm IzvararAjyapravEzaH kIdRg duSkaraH|
yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|
tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|
anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|
sa IzvarIyaH zOkaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zOkO mRtyuM sAdhayati|
vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|
yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|