ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 10:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzuruvAca, mAM paramaM kutO vadasi? vinEzvaraM kOpi paramO na bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰুৱাচ, মাং পৰমং কুতো ৱদসি? ৱিনেশ্ৱৰং কোপি পৰমো ন ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরুৱাচ, মাং পরমং কুতো ৱদসি? ৱিনেশ্ৱরং কোপি পরমো ন ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရုဝါစ, မာံ ပရမံ ကုတော ဝဒသိ? ဝိနေၑွရံ ကောပိ ပရမော န ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરુવાચ, માં પરમં કુતો વદસિ? વિનેશ્વરં કોપિ પરમો ન ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzuruvAca, mAM paramaM kuto vadasi? vinezvaraM kopi paramo na bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 10:18
14 अन्तरसन्दर्भाः  

tataH sa uvAca, mAM paramaM kutO vadasi? vinEzcaraM na kOpi paramaH, kintu yadyanantAyuH prAptuM vAnjchasi, tarhyAjnjAH pAlaya|


atha sa vartmanA yAti, Etarhi jana EkO dhAvan Agatya tatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO, anantAyuH prAptayE mayA kiM karttavyaM?


parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru; mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarau sammanyasva; nidEzA EtE tvayA jnjAtAH|


yIzuruvAca, mAM kutaH paramaM vadasi? IzvaraM vinA kOpi paramO na bhavati|


vimArgagAminaH sarvvE sarvvE duSkarmmakAriNaH| EkO janOpi nO tESAM sAdhukarmma karOti ca|


yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|


asmAsvIzvarasya yat prEma varttatE tad vayaM jnjAtavantastasmin vizvAsitavantazca| IzvaraH prEmasvarUpaH prEmnI yastiSThati sa IzvarE tiSThati tasmiMzcEzvarastiSThati|


yaH prEma na karOti sa IzvaraM na jAnAti yata IzvaraH prEmasvarUpaH|