tatOnEkE lOkA maunIbhavEti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, hE yIzO dAyUdaH santAna mAM dayasva|
मार्क 10:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa yathA zizUn spRzEt, tadarthaM lOkaistadantikaM zizava AnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স যথা শিশূন্ স্পৃশেৎ, তদৰ্থং লোকৈস্তদন্তিকং শিশৱ আনীযন্ত, কিন্তু শিষ্যাস্তানানীতৱতস্তৰ্জযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স যথা শিশূন্ স্পৃশেৎ, তদর্থং লোকৈস্তদন্তিকং শিশৱ আনীযন্ত, কিন্তু শিষ্যাস্তানানীতৱতস্তর্জযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ ယထာ ၑိၑူန် သ္ပၖၑေတ်, တဒရ္ထံ လောကဲသ္တဒန္တိကံ ၑိၑဝ အာနီယန္တ, ကိန္တု ၑိၐျာသ္တာနာနီတဝတသ္တရ္ဇယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ યથા શિશૂન્ સ્પૃશેત્, તદર્થં લોકૈસ્તદન્તિકં શિશવ આનીયન્ત, કિન્તુ શિષ્યાસ્તાનાનીતવતસ્તર્જયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa yathA zizUn spRzet, tadarthaM lokaistadantikaM zizava AnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH| |
tatOnEkE lOkA maunIbhavEti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, hE yIzO dAyUdaH santAna mAM dayasva|
atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|