EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
मार्क 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যিহূদাদেশযিৰূশালম্নগৰনিৱাসিনঃ সৰ্ৱ্ৱে লোকা বহি ৰ্ভূৎৱা তস্য সমীপমাগত্য স্ৱানি স্ৱানি পাপান্যঙ্গীকৃত্য যৰ্দ্দননদ্যাং তেন মজ্জিতা বভূৱুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যিহূদাদেশযিরূশালম্নগরনিৱাসিনঃ সর্ৱ্ৱে লোকা বহি র্ভূৎৱা তস্য সমীপমাগত্য স্ৱানি স্ৱানি পাপান্যঙ্গীকৃত্য যর্দ্দননদ্যাং তেন মজ্জিতা বভূৱুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယိဟူဒါဒေၑယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ လောကာ ဗဟိ ရ္ဘူတွာ တသျ သမီပမာဂတျ သွာနိ သွာနိ ပါပါနျင်္ဂီကၖတျ ယရ္ဒ္ဒနနဒျာံ တေန မဇ္ဇိတာ ဗဘူဝုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યિહૂદાદેશયિરૂશાલમ્નગરનિવાસિનઃ સર્વ્વે લોકા બહિ ર્ભૂત્વા તસ્ય સમીપમાગત્ય સ્વાનિ સ્વાનિ પાપાન્યઙ્ગીકૃત્ય યર્દ્દનનદ્યાં તેન મજ્જિતા બભૂવુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yihUdAdezayirUzAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaGgIkRtya yarddananadyAM tena majjitA babhUvuH| |
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaM manOvyAvarttakamajjanasya kathAnjca pracAritavAn|
asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|
yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|
yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|
yESAmanEkESAM lOkAnAM pratItirajAyata ta Agatya svaiH kRtAH kriyAH prakAzarUpENAggIkRtavantaH|
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|