anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|
मार्क 1:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তেষাং গালীল্প্ৰদেশস্য সৰ্ৱ্ৱেষু ভজনগৃহেষু কথাঃ প্ৰচাৰযাঞ্চক্ৰে ভূতানত্যাজযঞ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তেষাং গালীল্প্রদেশস্য সর্ৱ্ৱেষু ভজনগৃহেষু কথাঃ প্রচারযাঞ্চক্রে ভূতানত্যাজযঞ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တေၐာံ ဂါလီလ္ပြဒေၑသျ သရွွေၐု ဘဇနဂၖဟေၐု ကထား ပြစာရယာဉ္စကြေ ဘူတာနတျာဇယဉ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તેષાં ગાલીલ્પ્રદેશસ્ય સર્વ્વેષુ ભજનગૃહેષુ કથાઃ પ્રચારયાઞ્ચક્રે ભૂતાનત્યાજયઞ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa teSAM gAlIlpradezasya sarvveSu bhajanagRheSu kathAH pracArayAJcakre bhUtAnatyAjayaJca| |
anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|
tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|
tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|
anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAnE zuSkahasta EkO mAnava AsIt|
tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha|