मार्क 1:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taduddEzaM prApya tamavadan sarvvE lOkAstvAM mRgayantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদুদ্দেশং প্ৰাপ্য তমৱদন্ সৰ্ৱ্ৱে লোকাস্ত্ৱাং মৃগযন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদুদ্দেশং প্রাপ্য তমৱদন্ সর্ৱ্ৱে লোকাস্ত্ৱাং মৃগযন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒုဒ္ဒေၑံ ပြာပျ တမဝဒန် သရွွေ လောကာသ္တွာံ မၖဂယန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદુદ્દેશં પ્રાપ્ય તમવદન્ સર્વ્વે લોકાસ્ત્વાં મૃગયન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taduddezaM prApya tamavadan sarvve lokAstvAM mRgayante| |
tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|
tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|
yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|
tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|
hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|