ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 1:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ তে ভজনগৃহাদ্ বহি ৰ্ভূৎৱা যাকূব্যোহন্ভ্যাং সহ শিমোন আন্দ্ৰিযস্য চ নিৱেশনং প্ৰৱিৱিশুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ তে ভজনগৃহাদ্ বহি র্ভূৎৱা যাকূব্যোহন্ভ্যাং সহ শিমোন আন্দ্রিযস্য চ নিৱেশনং প্রৱিৱিশুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ တေ ဘဇနဂၖဟာဒ် ဗဟိ ရ္ဘူတွာ ယာကူဗျောဟန္ဘျာံ သဟ ၑိမောန အာန္ဒြိယသျ စ နိဝေၑနံ ပြဝိဝိၑုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ તે ભજનગૃહાદ્ બહિ ર્ભૂત્વા યાકૂબ્યોહન્ભ્યાં સહ શિમોન આન્દ્રિયસ્ય ચ નિવેશનં પ્રવિવિશુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca te bhajanagRhAd bahi rbhUtvA yAkUbyohanbhyAM saha zimona Andriyasya ca nivezanaM pravivizuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 1:29
7 अन्तरसन्दर्भाः  

tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|


aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE


tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|


tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|


tadAnIM yIzustamuvAca, gOmAyUnAM garttA AsatE, vihAyasIyavihagAाnAM nIPAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|