tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
मार्क 1:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তে ভজনগৃহাদ্ বহি ৰ্ভূৎৱা যাকূব্যোহন্ভ্যাং সহ শিমোন আন্দ্ৰিযস্য চ নিৱেশনং প্ৰৱিৱিশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তে ভজনগৃহাদ্ বহি র্ভূৎৱা যাকূব্যোহন্ভ্যাং সহ শিমোন আন্দ্রিযস্য চ নিৱেশনং প্রৱিৱিশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တေ ဘဇနဂၖဟာဒ် ဗဟိ ရ္ဘူတွာ ယာကူဗျောဟန္ဘျာံ သဟ ၑိမောန အာန္ဒြိယသျ စ နိဝေၑနံ ပြဝိဝိၑုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તે ભજનગૃહાદ્ બહિ ર્ભૂત્વા યાકૂબ્યોહન્ભ્યાં સહ શિમોન આન્દ્રિયસ્ય ચ નિવેશનં પ્રવિવિશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca te bhajanagRhAd bahi rbhUtvA yAkUbyohanbhyAM saha zimona Andriyasya ca nivezanaM pravivizuH| |
tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|
tadAnIM yIzustamuvAca, gOmAyUnAM garttA AsatE, vihAyasIyavihagAाnAM nIPAni ca santi, kintu mAnavatanayasya ziraH sthApayituM sthAnaM nAsti|