yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
लूका 9:61 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatOnyaH kathayAmAsa, hE prabhO mayApi bhavataH pazcAd gaMsyatE, kintu pUrvvaM mama nivEzanasya parijanAnAm anumatiM grahItum ahamAdizyai bhavatA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततोन्यः कथयामास, हे प्रभो मयापि भवतः पश्चाद् गंस्यते, किन्तु पूर्व्वं मम निवेशनस्य परिजनानाम् अनुमतिं ग्रहीतुम् अहमादिश्यै भवता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততোন্যঃ কথযামাস, হে প্ৰভো মযাপি ভৱতঃ পশ্চাদ্ গংস্যতে, কিন্তু পূৰ্ৱ্ৱং মম নিৱেশনস্য পৰিজনানাম্ অনুমতিং গ্ৰহীতুম্ অহমাদিশ্যৈ ভৱতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততোন্যঃ কথযামাস, হে প্রভো মযাপি ভৱতঃ পশ্চাদ্ গংস্যতে, কিন্তু পূর্ৱ্ৱং মম নিৱেশনস্য পরিজনানাম্ অনুমতিং গ্রহীতুম্ অহমাদিশ্যৈ ভৱতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတောနျး ကထယာမာသ, ဟေ ပြဘော မယာပိ ဘဝတး ပၑ္စာဒ် ဂံသျတေ, ကိန္တု ပူရွွံ မမ နိဝေၑနသျ ပရိဇနာနာမ် အနုမတိံ ဂြဟီတုမ် အဟမာဒိၑျဲ ဘဝတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતોન્યઃ કથયામાસ, હે પ્રભો મયાપિ ભવતઃ પશ્ચાદ્ ગંસ્યતે, કિન્તુ પૂર્વ્વં મમ નિવેશનસ્ય પરિજનાનામ્ અનુમતિં ગ્રહીતુમ્ અહમાદિશ્યૈ ભવતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatonyaH kathayAmAsa, he prabho mayApi bhavataH pazcAd gaMsyate, kintu pUrvvaM mama nivezanasya parijanAnAm anumatiM grahItum ahamAdizyai bhavatA| |
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|