anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|
लूका 9:59 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd Ehi; tataH sa uvAca, hE prabhO pUrvvaM pitaraM zmazAnE sthApayituM mAmAdizatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं स इतरजनं जगाद, त्वं मम पश्चाद् एहि; ततः स उवाच, हे प्रभो पूर्व्वं पितरं श्मशाने स्थापयितुं मामादिशतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স ইতৰজনং জগাদ, ৎৱং মম পশ্চাদ্ এহি; ততঃ স উৱাচ, হে প্ৰভো পূৰ্ৱ্ৱং পিতৰং শ্মশানে স্থাপযিতুং মামাদিশতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স ইতরজনং জগাদ, ৎৱং মম পশ্চাদ্ এহি; ততঃ স উৱাচ, হে প্রভো পূর্ৱ্ৱং পিতরং শ্মশানে স্থাপযিতুং মামাদিশতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သ ဣတရဇနံ ဇဂါဒ, တွံ မမ ပၑ္စာဒ် ဧဟိ; တတး သ ဥဝါစ, ဟေ ပြဘော ပူရွွံ ပိတရံ ၑ္မၑာနေ သ္ထာပယိတုံ မာမာဒိၑတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ ઇતરજનં જગાદ, ત્વં મમ પશ્ચાદ્ એહિ; તતઃ સ ઉવાચ, હે પ્રભો પૂર્વ્વં પિતરં શ્મશાને સ્થાપયિતું મામાદિશતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd ehi; tataH sa uvAca, he prabho pUrvvaM pitaraM zmazAne sthApayituM mAmAdizatu| |
anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|
ataEva prathamata IzvarIyarAjyaM dharmmanjca cESTadhvaM, tata EtAni vastUni yuSmabhyaM pradAyiSyantE|
anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|