ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:59 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd Ehi; tataH sa uvAca, hE prabhO pUrvvaM pitaraM zmazAnE sthApayituM mAmAdizatu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं स इतरजनं जगाद, त्वं मम पश्चाद् एहि; ततः स उवाच, हे प्रभो पूर्व्वं पितरं श्मशाने स्थापयितुं मामादिशतु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং স ইতৰজনং জগাদ, ৎৱং মম পশ্চাদ্ এহি; ততঃ স উৱাচ, হে প্ৰভো পূৰ্ৱ্ৱং পিতৰং শ্মশানে স্থাপযিতুং মামাদিশতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং স ইতরজনং জগাদ, ৎৱং মম পশ্চাদ্ এহি; ততঃ স উৱাচ, হে প্রভো পূর্ৱ্ৱং পিতরং শ্মশানে স্থাপযিতুং মামাদিশতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ သ ဣတရဇနံ ဇဂါဒ, တွံ မမ ပၑ္စာဒ် ဧဟိ; တတး သ ဥဝါစ, ဟေ ပြဘော ပူရွွံ ပိတရံ ၑ္မၑာနေ သ္ထာပယိတုံ မာမာဒိၑတု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં સ ઇતરજનં જગાદ, ત્વં મમ પશ્ચાદ્ એહિ; તતઃ સ ઉવાચ, હે પ્રભો પૂર્વ્વં પિતરં શ્મશાને સ્થાપયિતું મામાદિશતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd ehi; tataH sa uvAca, he prabho pUrvvaM pitaraM zmazAne sthApayituM mAmAdizatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:59
8 अन्तरसन्दर्भाः  

anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|


ataEva prathamata IzvarIyarAjyaM dharmmanjca cESTadhvaM, tata EtAni vastUni yuSmabhyaM pradAyiSyantE|


anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|


tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|