anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|
लूका 9:57 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM pathi gamanakAlE jana EkastaM babhASE, hE prabhO bhavAn yatra yAti bhavatA sahAhamapi tatra yAsyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं पथि गमनकाले जन एकस्तं बभाषे, हे प्रभो भवान् यत्र याति भवता सहाहमपि तत्र यास्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং পথি গমনকালে জন একস্তং বভাষে, হে প্ৰভো ভৱান্ যত্ৰ যাতি ভৱতা সহাহমপি তত্ৰ যাস্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং পথি গমনকালে জন একস্তং বভাষে, হে প্রভো ভৱান্ যত্র যাতি ভৱতা সহাহমপি তত্র যাস্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ပထိ ဂမနကာလေ ဇန ဧကသ္တံ ဗဘာၐေ, ဟေ ပြဘော ဘဝါန် ယတြ ယာတိ ဘဝတာ သဟာဟမပိ တတြ ယာသျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં પથિ ગમનકાલે જન એકસ્તં બભાષે, હે પ્રભો ભવાન્ યત્ર યાતિ ભવતા સહાહમપિ તત્ર યાસ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM pathi gamanakAle jana ekastaM babhASe, he prabho bhavAn yatra yAti bhavatA sahAhamapi tatra yAsyAmi| |
anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|
manujasutO manujAnAM prANAn nAzayituM nAgacchat, kintu rakSitum Agacchat| pazcAd itaragrAmaM tE yayuH|
tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|