yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|
लूका 9:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH sa EvAsmAkaM sapakSO bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တံ မာ နိၐေဓတ, ယတော ယော ဇနောသ္မာကံ န ဝိပက္ၐး သ ဧဝါသ္မာကံ သပက္ၐော ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તં મા નિષેધત, યતો યો જનોસ્માકં ન વિપક્ષઃ સ એવાસ્માકં સપક્ષો ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taM mA niSedhata, yato yo janosmAkaM na vipakSaH sa evAsmAkaM sapakSo bhavati| |
yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|
tadanantaraM tESu kapharnAhUmnagaramAgatESu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|
atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|
yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati|
ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|
kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata Ekasmin prIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtya tadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM na zaknutha|
iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|