ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH sa EvAsmAkaM sapakSO bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တံ မာ နိၐေဓတ, ယတော ယော ဇနောသ္မာကံ န ဝိပက္ၐး သ ဧဝါသ္မာကံ သပက္ၐော ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તં મા નિષેધત, યતો યો જનોસ્માકં ન વિપક્ષઃ સ એવાસ્માકં સપક્ષો ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

taM mA niSedhata, yato yo janosmAkaM na vipakSaH sa evAsmAkaM sapakSo bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:50
12 अन्तरसन्दर्भाः  

yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|


tadanantaraM tESu kapharnAhUmnagaramAgatESu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|


atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|


yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati|


ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|


kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata Ekasmin prIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtya tadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM na zaknutha|


iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|