tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
लूका 9:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzustESAM manObhiprAyaM viditvA bAlakamEkaM gRhItvA svasya nikaTE sthApayitvA tAn jagAda, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুস্তেষাং মনোভিপ্ৰাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুস্তেষাং মনোভিপ্রাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုသ္တေၐာံ မနောဘိပြာယံ ဝိဒိတွာ ဗာလကမေကံ ဂၖဟီတွာ သွသျ နိကဋေ သ္ထာပယိတွာ တာန် ဇဂါဒ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુસ્તેષાં મનોભિપ્રાયં વિદિત્વા બાલકમેકં ગૃહીત્વા સ્વસ્ય નિકટે સ્થાપયિત્વા તાન્ જગાદ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzusteSAM manobhiprAyaM viditvA bAlakamekaM gRhItvA svasya nikaTe sthApayitvA tAn jagAda, |
tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,
tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha?
tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayad yUyaM manObhiH kutO vitarkayatha?
bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|
sa mAnavESu kasyacit pramANaM nApEkSata yatO manujAnAM madhyE yadyadasti tattat sOjAnAt|
pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|
aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|
tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|