aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|
लूका 9:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं तेषां मध्ये कः श्रेष्ठः कथामेतां गृहीत्वा ते मिथो विवादं चक्रुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং তেষাং মধ্যে কঃ শ্ৰেষ্ঠঃ কথামেতাং গৃহীৎৱা তে মিথো ৱিৱাদং চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং তেষাং মধ্যে কঃ শ্রেষ্ঠঃ কথামেতাং গৃহীৎৱা তে মিথো ৱিৱাদং চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ တေၐာံ မဓျေ ကး ၑြေၐ္ဌး ကထာမေတာံ ဂၖဟီတွာ တေ မိထော ဝိဝါဒံ စကြုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં તેષાં મધ્યે કઃ શ્રેષ્ઠઃ કથામેતાં ગૃહીત્વા તે મિથો વિવાદં ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM teSAM madhye kaH zreSThaH kathAmetAM gRhItvA te mitho vivAdaM cakruH| |
aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|
kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|
virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|
samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|