aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|
लूका 9:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyanjca yannivEzanaM pravizatha nagaratyAgaparyyanataM tannivEzanE tiSThata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयञ्च यन्निवेशनं प्रविशथ नगरत्यागपर्य्यनतं तन्निवेशने तिष्ठत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযঞ্চ যন্নিৱেশনং প্ৰৱিশথ নগৰত্যাগপৰ্য্যনতং তন্নিৱেশনে তিষ্ঠত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযঞ্চ যন্নিৱেশনং প্রৱিশথ নগরত্যাগপর্য্যনতং তন্নিৱেশনে তিষ্ঠত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယဉ္စ ယန္နိဝေၑနံ ပြဝိၑထ နဂရတျာဂပရျျနတံ တန္နိဝေၑနေ တိၐ္ဌတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયઞ્ચ યન્નિવેશનં પ્રવિશથ નગરત્યાગપર્ય્યનતં તન્નિવેશને તિષ્ઠત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaJca yannivezanaM pravizatha nagaratyAgaparyyanataM tannivezane tiSThata| |
aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|
aparamapyuktaM tEna yUyaM yasyAM puryyAM yasya nivEzanaM pravEkSyatha tAM purIM yAvanna tyakSyatha tAvat tannivEzanE sthAsyatha|
yAtrArthaM yaSTi rvastrapuTakaM bhakSyaM mudrA dvitIyavastram, ESAM kimapi mA gRhlIta|
tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|
ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|