parAvRtyAgatya punarapi tAn nidritAn dadarza tadA tESAM lOcanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta Etad bOddhuM na zEkuH|
लूका 9:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintu jAgaritvA tasya tEjastEna sArddham uttiSThantau janau ca dadRzuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰাদযঃ স্ৱস্য সঙ্গিনো নিদ্ৰযাকৃষ্টা আসন্ কিন্তু জাগৰিৎৱা তস্য তেজস্তেন সাৰ্দ্ধম্ উত্তিষ্ঠন্তৌ জনৌ চ দদৃশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতরাদযঃ স্ৱস্য সঙ্গিনো নিদ্রযাকৃষ্টা আসন্ কিন্তু জাগরিৎৱা তস্য তেজস্তেন সার্দ্ধম্ উত্তিষ্ঠন্তৌ জনৌ চ দদৃশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရာဒယး သွသျ သင်္ဂိနော နိဒြယာကၖၐ္ဋာ အာသန် ကိန္တု ဇာဂရိတွာ တသျ တေဇသ္တေန သာရ္ဒ္ဓမ် ဥတ္တိၐ္ဌန္တော် ဇနော် စ ဒဒၖၑုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતરાદયઃ સ્વસ્ય સઙ્ગિનો નિદ્રયાકૃષ્ટા આસન્ કિન્તુ જાગરિત્વા તસ્ય તેજસ્તેન સાર્દ્ધમ્ ઉત્તિષ્ઠન્તૌ જનૌ ચ દદૃશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitarAdayaH svasya saGgino nidrayAkRSTA Asan kintu jAgaritvA tasya tejastena sArddham uttiSThantau janau ca dadRzuH| |
parAvRtyAgatya punarapi tAn nidritAn dadarza tadA tESAM lOcanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta Etad bOddhuM na zEkuH|
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|
hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|