ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স পুনৰুৱাচ, মনুষ্যপুত্ৰেণ ৱহুযাতনা ভোক্তৱ্যাঃ প্ৰাচীনলোকৈঃ প্ৰধানযাজকৈৰধ্যাপকৈশ্চ সোৱজ্ঞায হন্তৱ্যঃ কিন্তু তৃতীযদিৱসে শ্মশানাৎ তেনোত্থাতৱ্যম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স পুনরুৱাচ, মনুষ্যপুত্রেণ ৱহুযাতনা ভোক্তৱ্যাঃ প্রাচীনলোকৈঃ প্রধানযাজকৈরধ্যাপকৈশ্চ সোৱজ্ঞায হন্তৱ্যঃ কিন্তু তৃতীযদিৱসে শ্মশানাৎ তেনোত্থাতৱ্যম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ပုနရုဝါစ, မနုၐျပုတြေဏ ဝဟုယာတနာ ဘောက္တဝျား ပြာစီနလောကဲး ပြဓာနယာဇကဲရဓျာပကဲၑ္စ သောဝဇ္ဉာယ ဟန္တဝျး ကိန္တု တၖတီယဒိဝသေ ၑ္မၑာနာတ် တေနောတ္ထာတဝျမ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ પુનરુવાચ, મનુષ્યપુત્રેણ વહુયાતના ભોક્તવ્યાઃ પ્રાચીનલોકૈઃ પ્રધાનયાજકૈરધ્યાપકૈશ્ચ સોવજ્ઞાય હન્તવ્યઃ કિન્તુ તૃતીયદિવસે શ્મશાનાત્ તેનોત્થાતવ્યમ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa punaruvAca, manuSyaputreNa vahuyAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sovajJAya hantavyaH kintu tRtIyadivase zmazAnAt tenotthAtavyam|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:22
24 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vacmi, Eliya Etya gataH, tE tamaparicitya tasmin yathEcchaM vyavajahuH; manujasutEnApi tESAmantikE tAdRg duHkhaM bhOktavyaM|


aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,


hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|


kintu tatpUrvvaM tEnAnEkAni duHkhAni bhOktavyAnyEtadvarttamAnalOkaizca sO'vajnjAtavyaH|


EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


pApinAM karESu samarpitEna kruzE hatEna ca manuSyaputrENa tRtIyadivasE zmazAnAdutthAtavyam iti kathAM sa galIli tiSThan yuSmabhyaM kathitavAn tAM smarata|


kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|


vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|