yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
लूका 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAni tathApi rasAbhAvAt zuzuSuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कतिपयानि बीजानि पाषाणस्थले पतितानि यद्यपि तान्यङ्कुरितानि तथापि रसाभावात् शुशुषुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কতিপযানি বীজানি পাষাণস্থলে পতিতানি যদ্যপি তান্যঙ্কুৰিতানি তথাপি ৰসাভাৱাৎ শুশুষুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কতিপযানি বীজানি পাষাণস্থলে পতিতানি যদ্যপি তান্যঙ্কুরিতানি তথাপি রসাভাৱাৎ শুশুষুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကတိပယာနိ ဗီဇာနိ ပါၐာဏသ္ထလေ ပတိတာနိ ယဒျပိ တာနျင်္ကုရိတာနိ တထာပိ ရသာဘာဝါတ် ၑုၑုၐုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કતિપયાનિ બીજાનિ પાષાણસ્થલે પતિતાનિ યદ્યપિ તાન્યઙ્કુરિતાનિ તથાપિ રસાભાવાત્ શુશુષુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script katipayAni bIjAni pASANasthale patitAni yadyapi tAnyaGkuritAni tathApi rasAbhAvAt zuzuSuH| |
yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|
katipayAni bIjAni kaNTakivanamadhyE patitAni tataH kaNTakivanAni saMvRddhya tAni jagrasuH|
adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhyAjnjAlagghanasthAnE yuSmAbhistu kRtaM yathA, tathA mA kurutEdAnIM kaThinAni manAMsi va iti tEna yaduktaM,