लूका 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ৱপনকালে কতিপযানি বীজানি মাৰ্গপাৰ্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ ৰ্দলিতানি পক্ষিভি ৰ্ভক্ষিতানি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ৱপনকালে কতিপযানি বীজানি মার্গপার্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ র্দলিতানি পক্ষিভি র্ভক্ষিতানি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဝပနကာလေ ကတိပယာနိ ဗီဇာနိ မာရ္ဂပါရ္ၑွေ ပေတုး, တတသ္တာနိ ပဒတလဲ ရ္ဒလိတာနိ ပက္ၐိဘိ ရ္ဘက္ၐိတာနိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો વપનકાલે કતિપયાનિ બીજાનિ માર્ગપાર્શ્વે પેતુઃ, તતસ્તાનિ પદતલૈ ર્દલિતાનિ પક્ષિભિ ર્ભક્ષિતાનિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato vapanakAle katipayAni bIjAni mArgapArzve petuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca| |
yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|
anantaraM nAnAnagarEbhyO bahavO lOkA Agatya tasya samIpE'milan, tadA sa tEbhya EkAM dRSTAntakathAM kathayAmAsa| EkaH kRSIbalO bIjAni vaptuM bahirjagAma,
katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAni tathApi rasAbhAvAt zuzuSuH|
atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|