ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো ৱপনকালে কতিপযানি বীজানি মাৰ্গপাৰ্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ ৰ্দলিতানি পক্ষিভি ৰ্ভক্ষিতানি চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো ৱপনকালে কতিপযানি বীজানি মার্গপার্শ্ৱে পেতুঃ, ততস্তানি পদতলৈ র্দলিতানি পক্ষিভি র্ভক্ষিতানি চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဝပနကာလေ ကတိပယာနိ ဗီဇာနိ မာရ္ဂပါရ္ၑွေ ပေတုး, တတသ္တာနိ ပဒတလဲ ရ္ဒလိတာနိ ပက္ၐိဘိ ရ္ဘက္ၐိတာနိ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો વપનકાલે કતિપયાનિ બીજાનિ માર્ગપાર્શ્વે પેતુઃ, તતસ્તાનિ પદતલૈ ર્દલિતાનિ પક્ષિભિ ર્ભક્ષિતાનિ ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato vapanakAle katipayAni bIjAni mArgapArzve petuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:5
15 अन्तरसन्दर्भाः  

tataH sa pratyuvAca, yEna bhadrabIjAnyupyantE sa manujaputraH,


yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|


tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|


anantaraM nAnAnagarEbhyO bahavO lOkA Agatya tasya samIpE'milan, tadA sa tEbhya EkAM dRSTAntakathAM kathayAmAsa| EkaH kRSIbalO bIjAni vaptuM bahirjagAma,


katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAni tathApi rasAbhAvAt zuzuSuH|


atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|