striyO gacchanti, tadA rakSiNAM kEcit puraM gatvA yadyad ghaTitaM tatsarvvaM pradhAnayAjakAn jnjApitavantaH|
लूका 8:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmanjca gatvA tatsarvvavRttAntaM kathayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দৃষ্ট্ৱা শূকৰৰক্ষকাঃ পলাযমানা নগৰং গ্ৰামঞ্চ গৎৱা তৎসৰ্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দৃষ্ট্ৱা শূকররক্ষকাঃ পলাযমানা নগরং গ্রামঞ্চ গৎৱা তৎসর্ৱ্ৱৱৃত্তান্তং কথযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒၖၐ္ဋွာ ၑူကရရက္ၐကား ပလာယမာနာ နဂရံ ဂြာမဉ္စ ဂတွာ တတ္သရွွဝၖတ္တာန္တံ ကထယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દૃષ્ટ્વા શૂકરરક્ષકાઃ પલાયમાના નગરં ગ્રામઞ્ચ ગત્વા તત્સર્વ્વવૃત્તાન્તં કથયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmaJca gatvA tatsarvvavRttAntaM kathayAmAsuH| |
striyO gacchanti, tadA rakSiNAM kEcit puraM gatvA yadyad ghaTitaM tatsarvvaM pradhAnayAjakAn jnjApitavantaH|
tatO varAharakSakAH palAyamAnA madhyEnagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
tasmAd varAhapAlakAH palAyamAnAH purE grAmE ca tadvArttaM kathayAnjcakruH| tadA lOkA ghaTitaM tatkAryyaM draSTuM bahirjagmuH
tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|
tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|