ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পৰ্ৱ্ৱতোপৰি ৱৰাহৱ্ৰজশ্চৰতি তস্মাদ্ ভূতা ৱিনযেন প্ৰোচুঃ, অমুং ৱৰাহৱ্ৰজম্ আশ্ৰযিতুম্ অস্মান্ অনুজানীহি; ততঃ সোনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পর্ৱ্ৱতোপরি ৱরাহৱ্রজশ্চরতি তস্মাদ্ ভূতা ৱিনযেন প্রোচুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ অনুজানীহি; ততঃ সোনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပရွွတောပရိ ဝရာဟဝြဇၑ္စရတိ တသ္မာဒ် ဘူတာ ဝိနယေန ပြောစုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် အနုဇာနီဟိ; တတး သောနုဇဇ္ဉော်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પર્વ્વતોપરિ વરાહવ્રજશ્ચરતિ તસ્માદ્ ભૂતા વિનયેન પ્રોચુઃ, અમું વરાહવ્રજમ્ આશ્રયિતુમ્ અસ્માન્ અનુજાનીહિ; તતઃ સોનુજજ્ઞૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA parvvatopari varAhavrajazcarati tasmAd bhUtA vinayena procuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sonujajJau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:32
16 अन्तरसन्दर्भाः  

anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|


atha bhUtA vinayEna jagaduH, gabhIraM garttaM gantuM mAjnjApayAsmAn|


tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|


tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|