sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|
लूका 8:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM gAlIlpradEzasya sammukhasthagidErIyapradEzE naukAyAM lagantyAM taTE'varOhamAvAd अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं गालील्प्रदेशस्य सम्मुखस्थगिदेरीयप्रदेशे नौकायां लगन्त्यां तटेऽवरोहमावाद् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং গালীল্প্ৰদেশস্য সম্মুখস্থগিদেৰীযপ্ৰদেশে নৌকাযাং লগন্ত্যাং তটেঽৱৰোহমাৱাদ্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং গালীল্প্রদেশস্য সম্মুখস্থগিদেরীযপ্রদেশে নৌকাযাং লগন্ত্যাং তটেঽৱরোহমাৱাদ্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဂါလီလ္ပြဒေၑသျ သမ္မုခသ္ထဂိဒေရီယပြဒေၑေ နော်ကာယာံ လဂန္တျာံ တဋေ'ဝရောဟမာဝါဒ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં ગાલીલ્પ્રદેશસ્ય સમ્મુખસ્થગિદેરીયપ્રદેશે નૌકાયાં લગન્ત્યાં તટેઽવરોહમાવાદ્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM gAlIlpradezasya sammukhasthagiderIyapradeze naukAyAM lagantyAM taTe'varohamAvAd |
sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|
bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|