kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|
लूका 8:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu janatAsambAdhAt tatsannidhiM prAptuM na zEkuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSantO bahistiSThanatIti vArttAyAM tasmai kathitAyAM अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু জনতাসম্বাধাৎ তৎসন্নিধিং প্ৰাপ্তুং ন শেকুঃ| তৎপশ্চাৎ তৱ মাতা ভ্ৰাতৰশ্চ ৎৱাং সাক্ষাৎ চিকীৰ্ষন্তো বহিস্তিষ্ঠনতীতি ৱাৰ্ত্তাযাং তস্মৈ কথিতাযাং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু জনতাসম্বাধাৎ তৎসন্নিধিং প্রাপ্তুং ন শেকুঃ| তৎপশ্চাৎ তৱ মাতা ভ্রাতরশ্চ ৎৱাং সাক্ষাৎ চিকীর্ষন্তো বহিস্তিষ্ঠনতীতি ৱার্ত্তাযাং তস্মৈ কথিতাযাং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဇနတာသမ္ဗာဓာတ် တတ္သန္နိဓိံ ပြာပ္တုံ န ၑေကုး၊ တတ္ပၑ္စာတ် တဝ မာတာ ဘြာတရၑ္စ တွာံ သာက္ၐာတ် စိကီရ္ၐန္တော ဗဟိသ္တိၐ္ဌနတီတိ ဝါရ္တ္တာယာံ တသ္မဲ ကထိတာယာံ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ જનતાસમ્બાધાત્ તત્સન્નિધિં પ્રાપ્તું ન શેકુઃ| તત્પશ્ચાત્ તવ માતા ભ્રાતરશ્ચ ત્વાં સાક્ષાત્ ચિકીર્ષન્તો બહિસ્તિષ્ઠનતીતિ વાર્ત્તાયાં તસ્મૈ કથિતાયાં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu janatAsambAdhAt tatsannidhiM prAptuM na zekuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSanto bahistiSThanatIti vArttAyAM tasmai kathitAyAM |
kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|
sa pratyuvAca; yE janA Izvarasya kathAM zrutvA tadanurUpamAcaranti taEva mama mAtA bhrAtarazca|
pazcAd imE kiyatyaH striyazca yIzO rmAtA mariyam tasya bhrAtarazcaitE sarvva EkacittIbhUta satataM vinayEna vinayEna prArthayanta|
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?