tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
लूका 8:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtA mariyam hErOdrAjasya gRhAdhipatEH hOSE rbhAryyA yOhanA zUzAnA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যস্যাঃ সপ্ত ভূতা নিৰগচ্ছন্ সা মগ্দলীনীতি ৱিখ্যাতা মৰিযম্ হেৰোদ্ৰাজস্য গৃহাধিপতেঃ হোষে ৰ্ভাৰ্য্যা যোহনা শূশানা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যস্যাঃ সপ্ত ভূতা নিরগচ্ছন্ সা মগ্দলীনীতি ৱিখ্যাতা মরিযম্ হেরোদ্রাজস্য গৃহাধিপতেঃ হোষে র্ভার্য্যা যোহনা শূশানা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယသျား သပ္တ ဘူတာ နိရဂစ္ဆန် သာ မဂ္ဒလီနီတိ ဝိချာတာ မရိယမ် ဟေရောဒြာဇသျ ဂၖဟာဓိပတေး ဟောၐေ ရ္ဘာရျျာ ယောဟနာ ၑူၑာနာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યસ્યાઃ સપ્ત ભૂતા નિરગચ્છન્ સા મગ્દલીનીતિ વિખ્યાતા મરિયમ્ હેરોદ્રાજસ્ય ગૃહાધિપતેઃ હોષે ર્ભાર્ય્યા યોહના શૂશાના satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtA mariyam herodrAjasya gRhAdhipateH hoSe rbhAryyA yohanA zUzAnA |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA
aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|
yIzO rjnjAtayO yA yA yOSitazca gAlIlastEna sArddhamAyAtAstA api dUrE sthitvA tat sarvvaM dadRzuH|
aparaM yIzunA sArddhaM gAlIla AgatA yOSitaH pazcAditvA zmazAnE tatra yathA vapuH sthApitaM tacca dRSTvA
anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mama nAma bAhinO yatO bahavO bhUtAstamAzizriyuH|
tadAnIM yIzO rmAtA mAtu rbhaginI ca yA kliyapA bhAryyA mariyam magdalInI mariyam ca EtAstasya kruzasya sannidhau samatiSThan|
pazcAd imE kiyatyaH striyazca yIzO rmAtA mariyam tasya bhrAtarazcaitE sarvva EkacittIbhUta satataM vinayEna vinayEna prArthayanta|