kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|
लूका 8:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yanna prakAzayiSyatE tAdRg aprakAzitaM vastu kimapi nAsti yacca na suvyaktaM pracArayiSyatE tAdRg gRptaM vastu kimapi nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यन्न प्रकाशयिष्यते तादृग् अप्रकाशितं वस्तु किमपि नास्ति यच्च न सुव्यक्तं प्रचारयिष्यते तादृग् गृप्तं वस्तु किमपि नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যন্ন প্ৰকাশযিষ্যতে তাদৃগ্ অপ্ৰকাশিতং ৱস্তু কিমপি নাস্তি যচ্চ ন সুৱ্যক্তং প্ৰচাৰযিষ্যতে তাদৃগ্ গৃপ্তং ৱস্তু কিমপি নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যন্ন প্রকাশযিষ্যতে তাদৃগ্ অপ্রকাশিতং ৱস্তু কিমপি নাস্তি যচ্চ ন সুৱ্যক্তং প্রচারযিষ্যতে তাদৃগ্ গৃপ্তং ৱস্তু কিমপি নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယန္န ပြကာၑယိၐျတေ တာဒၖဂ် အပြကာၑိတံ ဝသ္တု ကိမပိ နာသ္တိ ယစ္စ န သုဝျက္တံ ပြစာရယိၐျတေ တာဒၖဂ် ဂၖပ္တံ ဝသ္တု ကိမပိ နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યન્ન પ્રકાશયિષ્યતે તાદૃગ્ અપ્રકાશિતં વસ્તુ કિમપિ નાસ્તિ યચ્ચ ન સુવ્યક્તં પ્રચારયિષ્યતે તાદૃગ્ ગૃપ્તં વસ્તુ કિમપિ નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yanna prakAzayiSyate tAdRg aprakAzitaM vastu kimapi nAsti yacca na suvyaktaM pracArayiSyate tAdRg gRptaM vastu kimapi nAsti| |
kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|
atOhEtO ryanna prakAzayiSyatE tAdRg lukkAyitaM kimapi vastu nAsti; yad vyaktaM na bhaviSyati tAdRzaM guptaM kimapi vastu nAsti|
ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|