aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
लूका 8:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে কথাং শ্ৰুৎৱা যান্তি ৱিষযচিন্তাযাং ধনলোভেন এेহিকসুখে চ মজ্জন্ত উপযুক্তফলানি ন ফলন্তি ত এৱোপ্তবীজকণ্টকিভূস্ৱৰূপাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে কথাং শ্রুৎৱা যান্তি ৱিষযচিন্তাযাং ধনলোভেন এेহিকসুখে চ মজ্জন্ত উপযুক্তফলানি ন ফলন্তি ত এৱোপ্তবীজকণ্টকিভূস্ৱরূপাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ကထာံ ၑြုတွာ ယာန္တိ ဝိၐယစိန္တာယာံ ဓနလောဘေန ဧेဟိကသုခေ စ မဇ္ဇန္တ ဥပယုက္တဖလာနိ န ဖလန္တိ တ ဧဝေါပ္တဗီဇကဏ္ဋကိဘူသွရူပါး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે કથાં શ્રુત્વા યાન્તિ વિષયચિન્તાયાં ધનલોભેન એेહિકસુખે ચ મજ્જન્ત ઉપયુક્તફલાનિ ન ફલન્તિ ત એવોપ્તબીજકણ્ટકિભૂસ્વરૂપાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye kathAM zrutvA yAnti viSayacintAyAM dhanalobhena eेhikasukhe ca majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH| |
aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
kOpi dAsa ubhau prabhU sEvituM na zaknOti, yata Ekasmin prIyamANO'nyasminnaprIyatE yadvA EkaM janaM samAdRtya tadanyaM tucchIkarOti tadvad yUyamapi dhanEzvarau sEvituM na zaknutha|
ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|
katipayAni bIjAni kaNTakivanamadhyE patitAni tataH kaNTakivanAni saMvRddhya tAni jagrasuH|
yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|
ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA
yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|
vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarE vizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam