mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
लूका 8:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAM kathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে কথামাত্ৰং শৃণ্ৱন্তি কিন্তু পশ্চাদ্ ৱিশ্ৱস্য যথা পৰিত্ৰাণং ন প্ৰাপ্নুৱন্তি তদাশযেন শৈতানেত্য হৃদযাতৃ তাং কথাম্ অপহৰতি ত এৱ মাৰ্গপাৰ্শ্ৱস্থভূমিস্ৱৰূপাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে কথামাত্রং শৃণ্ৱন্তি কিন্তু পশ্চাদ্ ৱিশ্ৱস্য যথা পরিত্রাণং ন প্রাপ্নুৱন্তি তদাশযেন শৈতানেত্য হৃদযাতৃ তাং কথাম্ অপহরতি ত এৱ মার্গপার্শ্ৱস্থভূমিস্ৱরূপাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ကထာမာတြံ ၑၖဏွန္တိ ကိန္တု ပၑ္စာဒ် ဝိၑွသျ ယထာ ပရိတြာဏံ န ပြာပ္နုဝန္တိ တဒါၑယေန ၑဲတာနေတျ ဟၖဒယာတၖ တာံ ကထာမ် အပဟရတိ တ ဧဝ မာရ္ဂပါရ္ၑွသ္ထဘူမိသွရူပါး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે કથામાત્રં શૃણ્વન્તિ કિન્તુ પશ્ચાદ્ વિશ્વસ્ય યથા પરિત્રાણં ન પ્રાપ્નુવન્તિ તદાશયેન શૈતાનેત્ય હૃદયાતૃ તાં કથામ્ અપહરતિ ત એવ માર્ગપાર્શ્વસ્થભૂમિસ્વરૂપાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayena zaitAnetya hRdayAtR tAM kathAm apaharati ta eva mArgapArzvasthabhUmisvarUpAH| |
mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|
tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|
yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|
aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|