asau parakarESvarpayitA pUrvvaM tAn itthaM sagkEtayAmAsa, yamahaM cumbiSyE, sO'sau manujaH,saEva yuSmAbhi rdhAryyatAM|
लूका 7:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM mAM nAcumbIH kintu yOSidESA svIyAgamanAdArabhya madIyapAdau cumbituM na vyaraMsta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं मां नाचुम्बीः किन्तु योषिदेषा स्वीयागमनादारभ्य मदीयपादौ चुम्बितुं न व्यरंस्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং মাং নাচুম্বীঃ কিন্তু যোষিদেষা স্ৱীযাগমনাদাৰভ্য মদীযপাদৌ চুম্বিতুং ন ৱ্যৰংস্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং মাং নাচুম্বীঃ কিন্তু যোষিদেষা স্ৱীযাগমনাদারভ্য মদীযপাদৌ চুম্বিতুং ন ৱ্যরংস্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ မာံ နာစုမ္ဗီး ကိန္တု ယောၐိဒေၐာ သွီယာဂမနာဒါရဘျ မဒီယပါဒေါ် စုမ္ဗိတုံ န ဝျရံသ္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં માં નાચુમ્બીઃ કિન્તુ યોષિદેષા સ્વીયાગમનાદારભ્ય મદીયપાદૌ ચુમ્બિતું ન વ્યરંસ્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM mAM nAcumbIH kintu yoSideSA svIyAgamanAdArabhya madIyapAdau cumbituM na vyaraMsta| |
asau parakarESvarpayitA pUrvvaM tAn itthaM sagkEtayAmAsa, yamahaM cumbiSyE, sO'sau manujaH,saEva yuSmAbhi rdhAryyatAM|
yUyaM parasparaM pavitracumbanEna namaskurudhvaM| khrISTasya dharmmasamAjagaNO yuSmAn namaskurutE|
aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata|