ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH sa tasya gRhaM gatvA bhOktumupaviSTaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাদেকঃ ফিৰূশী যীশুং ভোজনায ন্যমন্ত্ৰযৎ ততঃ স তস্য গৃহং গৎৱা ভোক্তুমুপৱিষ্টঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাদেকঃ ফিরূশী যীশুং ভোজনায ন্যমন্ত্রযৎ ততঃ স তস্য গৃহং গৎৱা ভোক্তুমুপৱিষ্টঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာဒေကး ဖိရူၑီ ယီၑုံ ဘောဇနာယ နျမန္တြယတ် တတး သ တသျ ဂၖဟံ ဂတွာ ဘောက္တုမုပဝိၐ္ဋး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાદેકઃ ફિરૂશી યીશું ભોજનાય ન્યમન્ત્રયત્ તતઃ સ તસ્ય ગૃહં ગત્વા ભોક્તુમુપવિષ્ટઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAdekaH phirUzI yIzuM bhojanAya nyamantrayat tataH sa tasya gRhaM gatvA bhoktumupaviSTaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:36
8 अन्तरसन्दर्भाः  

EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|


anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|


tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|


Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya