EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|
लूका 7:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH sa tasya gRhaM gatvA bhOktumupaviSTaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদেকঃ ফিৰূশী যীশুং ভোজনায ন্যমন্ত্ৰযৎ ততঃ স তস্য গৃহং গৎৱা ভোক্তুমুপৱিষ্টঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদেকঃ ফিরূশী যীশুং ভোজনায ন্যমন্ত্রযৎ ততঃ স তস্য গৃহং গৎৱা ভোক্তুমুপৱিষ্টঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒေကး ဖိရူၑီ ယီၑုံ ဘောဇနာယ နျမန္တြယတ် တတး သ တသျ ဂၖဟံ ဂတွာ ဘောက္တုမုပဝိၐ္ဋး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદેકઃ ફિરૂશી યીશું ભોજનાય ન્યમન્ત્રયત્ તતઃ સ તસ્ય ગૃહં ગત્વા ભોક્તુમુપવિષ્ટઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAdekaH phirUzI yIzuM bhojanAya nyamantrayat tataH sa tasya gRhaM gatvA bhoktumupaviSTaH| |
EtatkathAyAH kathanakAlE phiruzyEkO bhEjanAya taM nimantrayAmAsa, tataH sa gatvA bhOktum upavivEza|
anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|
Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya