ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu jnjAninO jnjAnaM nirdOSaM viduH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু জ্ঞানিনো জ্ঞানং নিৰ্দোষং ৱিদুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু জ্ঞানিনো জ্ঞানং নির্দোষং ৱিদুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဇ္ဉာနိနော ဇ္ဉာနံ နိရ္ဒောၐံ ဝိဒုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ જ્ઞાનિનો જ્ઞાનં નિર્દોષં વિદુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu jJAnino jJAnaM nirdoSaM viduH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:35
8 अन्तरसन्दर्भाः  

manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|


aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|


tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|


pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH sa tasya gRhaM gatvA bhOktumupaviSTaH|