manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|
लूका 7:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu jnjAninO jnjAnaM nirdOSaM viduH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু জ্ঞানিনো জ্ঞানং নিৰ্দোষং ৱিদুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু জ্ঞানিনো জ্ঞানং নির্দোষং ৱিদুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဇ္ဉာနိနော ဇ္ဉာနံ နိရ္ဒောၐံ ဝိဒုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ જ્ઞાનિનો જ્ઞાનં નિર્દોષં વિદુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu jJAnino jJAnaM nirdoSaM viduH| |
manujasuta Agatya bhuktavAn pItavAMzca, tEna lOkA vadanti, pazyata ESa bhOktA madyapAtA caNPAlapApinAM bandhazca, kintu jnjAninO jnjAnavyavahAraM nirdOSaM jAnanti|
aparanjca sarvvE lOkAH karamanjcAyinazca tasya vAkyAni zrutvA yOhanA majjanEna majjitAH paramEzvaraM nirdOSaM mEnirE|
tataH paraM mAnavasuta AgatyAkhAdadapivanjca tasmAd yUyaM vadatha, khAdakaH surApazcANPAlapApinAM bandhurEkO janO dRzyatAm|
pazcAdEkaH phirUzI yIzuM bhOjanAya nyamantrayat tataH sa tasya gRhaM gatvA bhOktumupaviSTaH|